Declension table of ?vanantī

Deva

FeminineSingularDualPlural
Nominativevanantī vanantyau vanantyaḥ
Vocativevananti vanantyau vanantyaḥ
Accusativevanantīm vanantyau vanantīḥ
Instrumentalvanantyā vanantībhyām vanantībhiḥ
Dativevanantyai vanantībhyām vanantībhyaḥ
Ablativevanantyāḥ vanantībhyām vanantībhyaḥ
Genitivevanantyāḥ vanantyoḥ vanantīnām
Locativevanantyām vanantyoḥ vanantīṣu

Compound vananti - vanantī -

Adverb -vananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria