सुबन्तावली ?वनकोकिलक

Roma

नपुंसकम्एकद्विबहु
प्रथमावनकोकिलकम् वनकोकिलके वनकोकिलकानि
सम्बोधनम्वनकोकिलक वनकोकिलके वनकोकिलकानि
द्वितीयावनकोकिलकम् वनकोकिलके वनकोकिलकानि
तृतीयावनकोकिलकेन वनकोकिलकाभ्याम् वनकोकिलकैः
चतुर्थीवनकोकिलकाय वनकोकिलकाभ्याम् वनकोकिलकेभ्यः
पञ्चमीवनकोकिलकात् वनकोकिलकाभ्याम् वनकोकिलकेभ्यः
षष्ठीवनकोकिलकस्य वनकोकिलकयोः वनकोकिलकानाम्
सप्तमीवनकोकिलके वनकोकिलकयोः वनकोकिलकेषु

समास वनकोकिलक

अव्यय ॰वनकोकिलकम् ॰वनकोकिलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria