सुबन्तावली ?वनकरिन्

Roma

पुमान्एकद्विबहु
प्रथमावनकरी वनकरिणौ वनकरिणः
सम्बोधनम्वनकरिन् वनकरिणौ वनकरिणः
द्वितीयावनकरिणम् वनकरिणौ वनकरिणः
तृतीयावनकरिणा वनकरिभ्याम् वनकरिभिः
चतुर्थीवनकरिणे वनकरिभ्याम् वनकरिभ्यः
पञ्चमीवनकरिणः वनकरिभ्याम् वनकरिभ्यः
षष्ठीवनकरिणः वनकरिणोः वनकरिणाम्
सप्तमीवनकरिणि वनकरिणोः वनकरिषु

समास वनकरि

अव्यय ॰वनकरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria