सुबन्तावली ?वनजाक्ष

Roma

पुमान्एकद्विबहु
प्रथमावनजाक्षः वनजाक्षौ वनजाक्षाः
सम्बोधनम्वनजाक्ष वनजाक्षौ वनजाक्षाः
द्वितीयावनजाक्षम् वनजाक्षौ वनजाक्षान्
तृतीयावनजाक्षेण वनजाक्षाभ्याम् वनजाक्षैः वनजाक्षेभिः
चतुर्थीवनजाक्षाय वनजाक्षाभ्याम् वनजाक्षेभ्यः
पञ्चमीवनजाक्षात् वनजाक्षाभ्याम् वनजाक्षेभ्यः
षष्ठीवनजाक्षस्य वनजाक्षयोः वनजाक्षाणाम्
सप्तमीवनजाक्षे वनजाक्षयोः वनजाक्षेषु

समास वनजाक्ष

अव्यय ॰वनजाक्षम् ॰वनजाक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria