सुबन्तावली वनचरक

Roma

पुमान्एकद्विबहु
प्रथमावनचरकः वनचरकौ वनचरकाः
सम्बोधनम्वनचरक वनचरकौ वनचरकाः
द्वितीयावनचरकम् वनचरकौ वनचरकान्
तृतीयावनचरकेण वनचरकाभ्याम् वनचरकैः वनचरकेभिः
चतुर्थीवनचरकाय वनचरकाभ्याम् वनचरकेभ्यः
पञ्चमीवनचरकात् वनचरकाभ्याम् वनचरकेभ्यः
षष्ठीवनचरकस्य वनचरकयोः वनचरकाणाम्
सप्तमीवनचरके वनचरकयोः वनचरकेषु

समास वनचरक

अव्यय ॰वनचरकम् ॰वनचरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria