सुबन्तावली वनचर

Roma

पुमान्एकद्विबहु
प्रथमावनचरः वनचरौ वनचराः
सम्बोधनम्वनचर वनचरौ वनचराः
द्वितीयावनचरम् वनचरौ वनचरान्
तृतीयावनचरेण वनचराभ्याम् वनचरैः वनचरेभिः
चतुर्थीवनचराय वनचराभ्याम् वनचरेभ्यः
पञ्चमीवनचरात् वनचराभ्याम् वनचरेभ्यः
षष्ठीवनचरस्य वनचरयोः वनचराणाम्
सप्तमीवनचरे वनचरयोः वनचरेषु

समास वनचर

अव्यय ॰वनचरम् ॰वनचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria