सुबन्तावली ?वनबर्हिण

Roma

पुमान्एकद्विबहु
प्रथमावनबर्हिणः वनबर्हिणौ वनबर्हिणाः
सम्बोधनम्वनबर्हिण वनबर्हिणौ वनबर्हिणाः
द्वितीयावनबर्हिणम् वनबर्हिणौ वनबर्हिणान्
तृतीयावनबर्हिणेन वनबर्हिणाभ्याम् वनबर्हिणैः वनबर्हिणेभिः
चतुर्थीवनबर्हिणाय वनबर्हिणाभ्याम् वनबर्हिणेभ्यः
पञ्चमीवनबर्हिणात् वनबर्हिणाभ्याम् वनबर्हिणेभ्यः
षष्ठीवनबर्हिणस्य वनबर्हिणयोः वनबर्हिणानाम्
सप्तमीवनबर्हिणे वनबर्हिणयोः वनबर्हिणेषु

समास वनबर्हिण

अव्यय ॰वनबर्हिणम् ॰वनबर्हिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria