सुबन्तावली ?वनबाह्यक

Roma

पुमान्एकद्विबहु
प्रथमावनबाह्यकः वनबाह्यकौ वनबाह्यकाः
सम्बोधनम्वनबाह्यक वनबाह्यकौ वनबाह्यकाः
द्वितीयावनबाह्यकम् वनबाह्यकौ वनबाह्यकान्
तृतीयावनबाह्यकेन वनबाह्यकाभ्याम् वनबाह्यकैः वनबाह्यकेभिः
चतुर्थीवनबाह्यकाय वनबाह्यकाभ्याम् वनबाह्यकेभ्यः
पञ्चमीवनबाह्यकात् वनबाह्यकाभ्याम् वनबाह्यकेभ्यः
षष्ठीवनबाह्यकस्य वनबाह्यकयोः वनबाह्यकानाम्
सप्तमीवनबाह्यके वनबाह्यकयोः वनबाह्यकेषु

समास वनबाह्यक

अव्यय ॰वनबाह्यकम् ॰वनबाह्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria