Declension table of ?vamyamāna

Deva

NeuterSingularDualPlural
Nominativevamyamānam vamyamāne vamyamānāni
Vocativevamyamāna vamyamāne vamyamānāni
Accusativevamyamānam vamyamāne vamyamānāni
Instrumentalvamyamānena vamyamānābhyām vamyamānaiḥ
Dativevamyamānāya vamyamānābhyām vamyamānebhyaḥ
Ablativevamyamānāt vamyamānābhyām vamyamānebhyaḥ
Genitivevamyamānasya vamyamānayoḥ vamyamānānām
Locativevamyamāne vamyamānayoḥ vamyamāneṣu

Compound vamyamāna -

Adverb -vamyamānam -vamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria