Declension table of ?vamyamāna

Deva

MasculineSingularDualPlural
Nominativevamyamānaḥ vamyamānau vamyamānāḥ
Vocativevamyamāna vamyamānau vamyamānāḥ
Accusativevamyamānam vamyamānau vamyamānān
Instrumentalvamyamānena vamyamānābhyām vamyamānaiḥ vamyamānebhiḥ
Dativevamyamānāya vamyamānābhyām vamyamānebhyaḥ
Ablativevamyamānāt vamyamānābhyām vamyamānebhyaḥ
Genitivevamyamānasya vamyamānayoḥ vamyamānānām
Locativevamyamāne vamyamānayoḥ vamyamāneṣu

Compound vamyamāna -

Adverb -vamyamānam -vamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria