सुबन्तावली ?वमथु

Roma

पुमान्एकद्विबहु
प्रथमावमथुः वमथू वमथवः
सम्बोधनम्वमथो वमथू वमथवः
द्वितीयावमथुम् वमथू वमथून्
तृतीयावमथुना वमथुभ्याम् वमथुभिः
चतुर्थीवमथवे वमथुभ्याम् वमथुभ्यः
पञ्चमीवमथोः वमथुभ्याम् वमथुभ्यः
षष्ठीवमथोः वमथ्वोः वमथूनाम्
सप्तमीवमथौ वमथ्वोः वमथुषु

समास वमथु

अव्यय ॰वमथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria