Declension table of ?vamat

Deva

NeuterSingularDualPlural
Nominativevamat vamantī vamatī vamanti
Vocativevamat vamantī vamatī vamanti
Accusativevamat vamantī vamatī vamanti
Instrumentalvamatā vamadbhyām vamadbhiḥ
Dativevamate vamadbhyām vamadbhyaḥ
Ablativevamataḥ vamadbhyām vamadbhyaḥ
Genitivevamataḥ vamatoḥ vamatām
Locativevamati vamatoḥ vamatsu

Adverb -vamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria