सुबन्तावली ?वमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावमत् वमन्ती वमती वमन्ति
सम्बोधनम्वमत् वमन्ती वमती वमन्ति
द्वितीयावमत् वमन्ती वमती वमन्ति
तृतीयावमता वमद्भ्याम् वमद्भिः
चतुर्थीवमते वमद्भ्याम् वमद्भ्यः
पञ्चमीवमतः वमद्भ्याम् वमद्भ्यः
षष्ठीवमतः वमतोः वमताम्
सप्तमीवमति वमतोः वमत्सु

अव्यय ॰वमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria