Declension table of ?vamantī

Deva

FeminineSingularDualPlural
Nominativevamantī vamantyau vamantyaḥ
Vocativevamanti vamantyau vamantyaḥ
Accusativevamantīm vamantyau vamantīḥ
Instrumentalvamantyā vamantībhyām vamantībhiḥ
Dativevamantyai vamantībhyām vamantībhyaḥ
Ablativevamantyāḥ vamantībhyām vamantībhyaḥ
Genitivevamantyāḥ vamantyoḥ vamantīnām
Locativevamantyām vamantyoḥ vamantīṣu

Compound vamanti - vamantī -

Adverb -vamanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria