Declension table of ?vamanīya

Deva

MasculineSingularDualPlural
Nominativevamanīyaḥ vamanīyau vamanīyāḥ
Vocativevamanīya vamanīyau vamanīyāḥ
Accusativevamanīyam vamanīyau vamanīyān
Instrumentalvamanīyena vamanīyābhyām vamanīyaiḥ vamanīyebhiḥ
Dativevamanīyāya vamanīyābhyām vamanīyebhyaḥ
Ablativevamanīyāt vamanīyābhyām vamanīyebhyaḥ
Genitivevamanīyasya vamanīyayoḥ vamanīyānām
Locativevamanīye vamanīyayoḥ vamanīyeṣu

Compound vamanīya -

Adverb -vamanīyam -vamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria