सुबन्तावली ?वमनकल्प

Roma

पुमान्एकद्विबहु
प्रथमावमनकल्पः वमनकल्पौ वमनकल्पाः
सम्बोधनम्वमनकल्प वमनकल्पौ वमनकल्पाः
द्वितीयावमनकल्पम् वमनकल्पौ वमनकल्पान्
तृतीयावमनकल्पेन वमनकल्पाभ्याम् वमनकल्पैः वमनकल्पेभिः
चतुर्थीवमनकल्पाय वमनकल्पाभ्याम् वमनकल्पेभ्यः
पञ्चमीवमनकल्पात् वमनकल्पाभ्याम् वमनकल्पेभ्यः
षष्ठीवमनकल्पस्य वमनकल्पयोः वमनकल्पानाम्
सप्तमीवमनकल्पे वमनकल्पयोः वमनकल्पेषु

समास वमनकल्प

अव्यय ॰वमनकल्पम् ॰वमनकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria