Declension table of ?valyamāna

Deva

NeuterSingularDualPlural
Nominativevalyamānam valyamāne valyamānāni
Vocativevalyamāna valyamāne valyamānāni
Accusativevalyamānam valyamāne valyamānāni
Instrumentalvalyamānena valyamānābhyām valyamānaiḥ
Dativevalyamānāya valyamānābhyām valyamānebhyaḥ
Ablativevalyamānāt valyamānābhyām valyamānebhyaḥ
Genitivevalyamānasya valyamānayoḥ valyamānānām
Locativevalyamāne valyamānayoḥ valyamāneṣu

Compound valyamāna -

Adverb -valyamānam -valyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria