Declension table of ?valya

Deva

NeuterSingularDualPlural
Nominativevalyam valye valyāni
Vocativevalya valye valyāni
Accusativevalyam valye valyāni
Instrumentalvalyena valyābhyām valyaiḥ
Dativevalyāya valyābhyām valyebhyaḥ
Ablativevalyāt valyābhyām valyebhyaḥ
Genitivevalyasya valyayoḥ valyānām
Locativevalye valyayoḥ valyeṣu

Compound valya -

Adverb -valyam -valyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria