Declension table of ?vallyamāna

Deva

NeuterSingularDualPlural
Nominativevallyamānam vallyamāne vallyamānāni
Vocativevallyamāna vallyamāne vallyamānāni
Accusativevallyamānam vallyamāne vallyamānāni
Instrumentalvallyamānena vallyamānābhyām vallyamānaiḥ
Dativevallyamānāya vallyamānābhyām vallyamānebhyaḥ
Ablativevallyamānāt vallyamānābhyām vallyamānebhyaḥ
Genitivevallyamānasya vallyamānayoḥ vallyamānānām
Locativevallyamāne vallyamānayoḥ vallyamāneṣu

Compound vallyamāna -

Adverb -vallyamānam -vallyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria