Declension table of ?vallyamāna

Deva

MasculineSingularDualPlural
Nominativevallyamānaḥ vallyamānau vallyamānāḥ
Vocativevallyamāna vallyamānau vallyamānāḥ
Accusativevallyamānam vallyamānau vallyamānān
Instrumentalvallyamānena vallyamānābhyām vallyamānaiḥ vallyamānebhiḥ
Dativevallyamānāya vallyamānābhyām vallyamānebhyaḥ
Ablativevallyamānāt vallyamānābhyām vallyamānebhyaḥ
Genitivevallyamānasya vallyamānayoḥ vallyamānānām
Locativevallyamāne vallyamānayoḥ vallyamāneṣu

Compound vallyamāna -

Adverb -vallyamānam -vallyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria