Declension table of ?vallya

Deva

NeuterSingularDualPlural
Nominativevallyam vallye vallyāni
Vocativevallya vallye vallyāni
Accusativevallyam vallye vallyāni
Instrumentalvallyena vallyābhyām vallyaiḥ
Dativevallyāya vallyābhyām vallyebhyaḥ
Ablativevallyāt vallyābhyām vallyebhyaḥ
Genitivevallyasya vallyayoḥ vallyānām
Locativevallye vallyayoḥ vallyeṣu

Compound vallya -

Adverb -vallyam -vallyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria