Declension table of ?vallya

Deva

MasculineSingularDualPlural
Nominativevallyaḥ vallyau vallyāḥ
Vocativevallya vallyau vallyāḥ
Accusativevallyam vallyau vallyān
Instrumentalvallyena vallyābhyām vallyaiḥ vallyebhiḥ
Dativevallyāya vallyābhyām vallyebhyaḥ
Ablativevallyāt vallyābhyām vallyebhyaḥ
Genitivevallyasya vallyayoḥ vallyānām
Locativevallye vallyayoḥ vallyeṣu

Compound vallya -

Adverb -vallyam -vallyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria