सुबन्तावली ?वल्लिशास्त्रिन्

Roma

पुमान्एकद्विबहु
प्रथमावल्लिशास्त्री वल्लिशास्त्रिणौ वल्लिशास्त्रिणः
सम्बोधनम्वल्लिशास्त्रिन् वल्लिशास्त्रिणौ वल्लिशास्त्रिणः
द्वितीयावल्लिशास्त्रिणम् वल्लिशास्त्रिणौ वल्लिशास्त्रिणः
तृतीयावल्लिशास्त्रिणा वल्लिशास्त्रिभ्याम् वल्लिशास्त्रिभिः
चतुर्थीवल्लिशास्त्रिणे वल्लिशास्त्रिभ्याम् वल्लिशास्त्रिभ्यः
पञ्चमीवल्लिशास्त्रिणः वल्लिशास्त्रिभ्याम् वल्लिशास्त्रिभ्यः
षष्ठीवल्लिशास्त्रिणः वल्लिशास्त्रिणोः वल्लिशास्त्रिणाम्
सप्तमीवल्लिशास्त्रिणि वल्लिशास्त्रिणोः वल्लिशास्त्रिषु

समास वल्लिशास्त्रि

अव्यय ॰वल्लिशास्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria