Declension table of ?vallitavat

Deva

NeuterSingularDualPlural
Nominativevallitavat vallitavantī vallitavatī vallitavanti
Vocativevallitavat vallitavantī vallitavatī vallitavanti
Accusativevallitavat vallitavantī vallitavatī vallitavanti
Instrumentalvallitavatā vallitavadbhyām vallitavadbhiḥ
Dativevallitavate vallitavadbhyām vallitavadbhyaḥ
Ablativevallitavataḥ vallitavadbhyām vallitavadbhyaḥ
Genitivevallitavataḥ vallitavatoḥ vallitavatām
Locativevallitavati vallitavatoḥ vallitavatsu

Adverb -vallitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria