Declension table of ?vallitavat

Deva

MasculineSingularDualPlural
Nominativevallitavān vallitavantau vallitavantaḥ
Vocativevallitavan vallitavantau vallitavantaḥ
Accusativevallitavantam vallitavantau vallitavataḥ
Instrumentalvallitavatā vallitavadbhyām vallitavadbhiḥ
Dativevallitavate vallitavadbhyām vallitavadbhyaḥ
Ablativevallitavataḥ vallitavadbhyām vallitavadbhyaḥ
Genitivevallitavataḥ vallitavatoḥ vallitavatām
Locativevallitavati vallitavatoḥ vallitavatsu

Compound vallitavat -

Adverb -vallitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria