Declension table of ?vallitā

Deva

FeminineSingularDualPlural
Nominativevallitā vallite vallitāḥ
Vocativevallite vallite vallitāḥ
Accusativevallitām vallite vallitāḥ
Instrumentalvallitayā vallitābhyām vallitābhiḥ
Dativevallitāyai vallitābhyām vallitābhyaḥ
Ablativevallitāyāḥ vallitābhyām vallitābhyaḥ
Genitivevallitāyāḥ vallitayoḥ vallitānām
Locativevallitāyām vallitayoḥ vallitāsu

Adverb -vallitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria