Declension table of ?valliṣyat

Deva

NeuterSingularDualPlural
Nominativevalliṣyat valliṣyantī valliṣyatī valliṣyanti
Vocativevalliṣyat valliṣyantī valliṣyatī valliṣyanti
Accusativevalliṣyat valliṣyantī valliṣyatī valliṣyanti
Instrumentalvalliṣyatā valliṣyadbhyām valliṣyadbhiḥ
Dativevalliṣyate valliṣyadbhyām valliṣyadbhyaḥ
Ablativevalliṣyataḥ valliṣyadbhyām valliṣyadbhyaḥ
Genitivevalliṣyataḥ valliṣyatoḥ valliṣyatām
Locativevalliṣyati valliṣyatoḥ valliṣyatsu

Adverb -valliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria