Declension table of ?valliṣyat

Deva

MasculineSingularDualPlural
Nominativevalliṣyan valliṣyantau valliṣyantaḥ
Vocativevalliṣyan valliṣyantau valliṣyantaḥ
Accusativevalliṣyantam valliṣyantau valliṣyataḥ
Instrumentalvalliṣyatā valliṣyadbhyām valliṣyadbhiḥ
Dativevalliṣyate valliṣyadbhyām valliṣyadbhyaḥ
Ablativevalliṣyataḥ valliṣyadbhyām valliṣyadbhyaḥ
Genitivevalliṣyataḥ valliṣyatoḥ valliṣyatām
Locativevalliṣyati valliṣyatoḥ valliṣyatsu

Compound valliṣyat -

Adverb -valliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria