सुबन्तावली ?वल्लिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावल्लिष्यमाणः वल्लिष्यमाणौ वल्लिष्यमाणाः
सम्बोधनम्वल्लिष्यमाण वल्लिष्यमाणौ वल्लिष्यमाणाः
द्वितीयावल्लिष्यमाणम् वल्लिष्यमाणौ वल्लिष्यमाणान्
तृतीयावल्लिष्यमाणेन वल्लिष्यमाणाभ्याम् वल्लिष्यमाणैः वल्लिष्यमाणेभिः
चतुर्थीवल्लिष्यमाणाय वल्लिष्यमाणाभ्याम् वल्लिष्यमाणेभ्यः
पञ्चमीवल्लिष्यमाणात् वल्लिष्यमाणाभ्याम् वल्लिष्यमाणेभ्यः
षष्ठीवल्लिष्यमाणस्य वल्लिष्यमाणयोः वल्लिष्यमाणानाम्
सप्तमीवल्लिष्यमाणे वल्लिष्यमाणयोः वल्लिष्यमाणेषु

समास वल्लिष्यमाण

अव्यय ॰वल्लिष्यमाणम् ॰वल्लिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria