Declension table of ?vallantī

Deva

FeminineSingularDualPlural
Nominativevallantī vallantyau vallantyaḥ
Vocativevallanti vallantyau vallantyaḥ
Accusativevallantīm vallantyau vallantīḥ
Instrumentalvallantyā vallantībhyām vallantībhiḥ
Dativevallantyai vallantībhyām vallantībhyaḥ
Ablativevallantyāḥ vallantībhyām vallantībhyaḥ
Genitivevallantyāḥ vallantyoḥ vallantīnām
Locativevallantyām vallantyoḥ vallantīṣu

Compound vallanti - vallantī -

Adverb -vallanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria