Declension table of ?vallanīya

Deva

NeuterSingularDualPlural
Nominativevallanīyam vallanīye vallanīyāni
Vocativevallanīya vallanīye vallanīyāni
Accusativevallanīyam vallanīye vallanīyāni
Instrumentalvallanīyena vallanīyābhyām vallanīyaiḥ
Dativevallanīyāya vallanīyābhyām vallanīyebhyaḥ
Ablativevallanīyāt vallanīyābhyām vallanīyebhyaḥ
Genitivevallanīyasya vallanīyayoḥ vallanīyānām
Locativevallanīye vallanīyayoḥ vallanīyeṣu

Compound vallanīya -

Adverb -vallanīyam -vallanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria