Declension table of ?vallanīya

Deva

MasculineSingularDualPlural
Nominativevallanīyaḥ vallanīyau vallanīyāḥ
Vocativevallanīya vallanīyau vallanīyāḥ
Accusativevallanīyam vallanīyau vallanīyān
Instrumentalvallanīyena vallanīyābhyām vallanīyaiḥ vallanīyebhiḥ
Dativevallanīyāya vallanīyābhyām vallanīyebhyaḥ
Ablativevallanīyāt vallanīyābhyām vallanīyebhyaḥ
Genitivevallanīyasya vallanīyayoḥ vallanīyānām
Locativevallanīye vallanīyayoḥ vallanīyeṣu

Compound vallanīya -

Adverb -vallanīyam -vallanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria