Declension table of ?vallamāna

Deva

MasculineSingularDualPlural
Nominativevallamānaḥ vallamānau vallamānāḥ
Vocativevallamāna vallamānau vallamānāḥ
Accusativevallamānam vallamānau vallamānān
Instrumentalvallamānena vallamānābhyām vallamānaiḥ vallamānebhiḥ
Dativevallamānāya vallamānābhyām vallamānebhyaḥ
Ablativevallamānāt vallamānābhyām vallamānebhyaḥ
Genitivevallamānasya vallamānayoḥ vallamānānām
Locativevallamāne vallamānayoḥ vallamāneṣu

Compound vallamāna -

Adverb -vallamānam -vallamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria