सुबन्तावली ?वल्लकरञ्ज

Roma

पुमान्एकद्विबहु
प्रथमावल्लकरञ्जः वल्लकरञ्जौ वल्लकरञ्जाः
सम्बोधनम्वल्लकरञ्ज वल्लकरञ्जौ वल्लकरञ्जाः
द्वितीयावल्लकरञ्जम् वल्लकरञ्जौ वल्लकरञ्जान्
तृतीयावल्लकरञ्जेन वल्लकरञ्जाभ्याम् वल्लकरञ्जैः वल्लकरञ्जेभिः
चतुर्थीवल्लकरञ्जाय वल्लकरञ्जाभ्याम् वल्लकरञ्जेभ्यः
पञ्चमीवल्लकरञ्जात् वल्लकरञ्जाभ्याम् वल्लकरञ्जेभ्यः
षष्ठीवल्लकरञ्जस्य वल्लकरञ्जयोः वल्लकरञ्जानाम्
सप्तमीवल्लकरञ्जे वल्लकरञ्जयोः वल्लकरञ्जेषु

समास वल्लकरञ्ज

अव्यय ॰वल्लकरञ्जम् ॰वल्लकरञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria