सुबन्तावली ?वल्लभतमा

Roma

स्त्रीएकद्विबहु
प्रथमावल्लभतमा वल्लभतमे वल्लभतमाः
सम्बोधनम्वल्लभतमे वल्लभतमे वल्लभतमाः
द्वितीयावल्लभतमाम् वल्लभतमे वल्लभतमाः
तृतीयावल्लभतमया वल्लभतमाभ्याम् वल्लभतमाभिः
चतुर्थीवल्लभतमायै वल्लभतमाभ्याम् वल्लभतमाभ्यः
पञ्चमीवल्लभतमायाः वल्लभतमाभ्याम् वल्लभतमाभ्यः
षष्ठीवल्लभतमायाः वल्लभतमयोः वल्लभतमानाम्
सप्तमीवल्लभतमायाम् वल्लभतमयोः वल्लभतमासु

अव्यय ॰वल्लभतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria