सुबन्तावली ?वल्लभस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमावल्लभस्वामी वल्लभस्वामिनौ वल्लभस्वामिनः
सम्बोधनम्वल्लभस्वामिन् वल्लभस्वामिनौ वल्लभस्वामिनः
द्वितीयावल्लभस्वामिनम् वल्लभस्वामिनौ वल्लभस्वामिनः
तृतीयावल्लभस्वामिना वल्लभस्वामिभ्याम् वल्लभस्वामिभिः
चतुर्थीवल्लभस्वामिने वल्लभस्वामिभ्याम् वल्लभस्वामिभ्यः
पञ्चमीवल्लभस्वामिनः वल्लभस्वामिभ्याम् वल्लभस्वामिभ्यः
षष्ठीवल्लभस्वामिनः वल्लभस्वामिनोः वल्लभस्वामिनाम्
सप्तमीवल्लभस्वामिनि वल्लभस्वामिनोः वल्लभस्वामिषु

समास वल्लभस्वामि

अव्यय ॰वल्लभस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria