सुबन्तावली ?वल्लभपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमावल्लभपुरम् वल्लभपुरे वल्लभपुराणि
सम्बोधनम्वल्लभपुर वल्लभपुरे वल्लभपुराणि
द्वितीयावल्लभपुरम् वल्लभपुरे वल्लभपुराणि
तृतीयावल्लभपुरेण वल्लभपुराभ्याम् वल्लभपुरैः
चतुर्थीवल्लभपुराय वल्लभपुराभ्याम् वल्लभपुरेभ्यः
पञ्चमीवल्लभपुरात् वल्लभपुराभ्याम् वल्लभपुरेभ्यः
षष्ठीवल्लभपुरस्य वल्लभपुरयोः वल्लभपुराणाम्
सप्तमीवल्लभपुरे वल्लभपुरयोः वल्लभपुरेषु

समास वल्लभपुर

अव्यय ॰वल्लभपुरम् ॰वल्लभपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria