सुबन्तावली ?वल्कतरु

Roma

पुमान्एकद्विबहु
प्रथमावल्कतरुः वल्कतरू वल्कतरवः
सम्बोधनम्वल्कतरो वल्कतरू वल्कतरवः
द्वितीयावल्कतरुम् वल्कतरू वल्कतरून्
तृतीयावल्कतरुणा वल्कतरुभ्याम् वल्कतरुभिः
चतुर्थीवल्कतरवे वल्कतरुभ्याम् वल्कतरुभ्यः
पञ्चमीवल्कतरोः वल्कतरुभ्याम् वल्कतरुभ्यः
षष्ठीवल्कतरोः वल्कतर्वोः वल्कतरूणाम्
सप्तमीवल्कतरौ वल्कतर्वोः वल्कतरुषु

समास वल्कतरु

अव्यय ॰वल्कतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria