सुबन्तावली ?वल्कलवता

Roma

स्त्रीएकद्विबहु
प्रथमावल्कलवता वल्कलवते वल्कलवताः
सम्बोधनम्वल्कलवते वल्कलवते वल्कलवताः
द्वितीयावल्कलवताम् वल्कलवते वल्कलवताः
तृतीयावल्कलवतया वल्कलवताभ्याम् वल्कलवताभिः
चतुर्थीवल्कलवतायै वल्कलवताभ्याम् वल्कलवताभ्यः
पञ्चमीवल्कलवतायाः वल्कलवताभ्याम् वल्कलवताभ्यः
षष्ठीवल्कलवतायाः वल्कलवतयोः वल्कलवतानाम्
सप्तमीवल्कलवतायाम् वल्कलवतयोः वल्कलवतासु

अव्यय ॰वल्कलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria