सुबन्तावली ?वल्कलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावल्कलवत् वल्कलवन्ती वल्कलवती वल्कलवन्ति
सम्बोधनम्वल्कलवत् वल्कलवन्ती वल्कलवती वल्कलवन्ति
द्वितीयावल्कलवत् वल्कलवन्ती वल्कलवती वल्कलवन्ति
तृतीयावल्कलवता वल्कलवद्भ्याम् वल्कलवद्भिः
चतुर्थीवल्कलवते वल्कलवद्भ्याम् वल्कलवद्भ्यः
पञ्चमीवल्कलवतः वल्कलवद्भ्याम् वल्कलवद्भ्यः
षष्ठीवल्कलवतः वल्कलवतोः वल्कलवताम्
सप्तमीवल्कलवति वल्कलवतोः वल्कलवत्सु

अव्यय ॰वल्कलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria