सुबन्तावली ?वल्कलवत्

Roma

पुमान्एकद्विबहु
प्रथमावल्कलवान् वल्कलवन्तौ वल्कलवन्तः
सम्बोधनम्वल्कलवन् वल्कलवन्तौ वल्कलवन्तः
द्वितीयावल्कलवन्तम् वल्कलवन्तौ वल्कलवतः
तृतीयावल्कलवता वल्कलवद्भ्याम् वल्कलवद्भिः
चतुर्थीवल्कलवते वल्कलवद्भ्याम् वल्कलवद्भ्यः
पञ्चमीवल्कलवतः वल्कलवद्भ्याम् वल्कलवद्भ्यः
षष्ठीवल्कलवतः वल्कलवतोः वल्कलवताम्
सप्तमीवल्कलवति वल्कलवतोः वल्कलवत्सु

समास वल्कलवत्

अव्यय ॰वल्कलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria