सुबन्तावली ?वल्कलसंवीत

Roma

पुमान्एकद्विबहु
प्रथमावल्कलसंवीतः वल्कलसंवीतौ वल्कलसंवीताः
सम्बोधनम्वल्कलसंवीत वल्कलसंवीतौ वल्कलसंवीताः
द्वितीयावल्कलसंवीतम् वल्कलसंवीतौ वल्कलसंवीतान्
तृतीयावल्कलसंवीतेन वल्कलसंवीताभ्याम् वल्कलसंवीतैः वल्कलसंवीतेभिः
चतुर्थीवल्कलसंवीताय वल्कलसंवीताभ्याम् वल्कलसंवीतेभ्यः
पञ्चमीवल्कलसंवीतात् वल्कलसंवीताभ्याम् वल्कलसंवीतेभ्यः
षष्ठीवल्कलसंवीतस्य वल्कलसंवीतयोः वल्कलसंवीतानाम्
सप्तमीवल्कलसंवीते वल्कलसंवीतयोः वल्कलसंवीतेषु

समास वल्कलसंवीत

अव्यय ॰वल्कलसंवीतम् ॰वल्कलसंवीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria