सुबन्तावली ?वलितकन्धरा

Roma

स्त्रीएकद्विबहु
प्रथमावलितकन्धरा वलितकन्धरे वलितकन्धराः
सम्बोधनम्वलितकन्धरे वलितकन्धरे वलितकन्धराः
द्वितीयावलितकन्धराम् वलितकन्धरे वलितकन्धराः
तृतीयावलितकन्धरया वलितकन्धराभ्याम् वलितकन्धराभिः
चतुर्थीवलितकन्धरायै वलितकन्धराभ्याम् वलितकन्धराभ्यः
पञ्चमीवलितकन्धरायाः वलितकन्धराभ्याम् वलितकन्धराभ्यः
षष्ठीवलितकन्धरायाः वलितकन्धरयोः वलितकन्धराणाम्
सप्तमीवलितकन्धरायाम् वलितकन्धरयोः वलितकन्धरासु

अव्यय ॰वलितकन्धरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria