सुबन्तावली ?वलितकन्धर

Roma

नपुंसकम्एकद्विबहु
प्रथमावलितकन्धरम् वलितकन्धरे वलितकन्धराणि
सम्बोधनम्वलितकन्धर वलितकन्धरे वलितकन्धराणि
द्वितीयावलितकन्धरम् वलितकन्धरे वलितकन्धराणि
तृतीयावलितकन्धरेण वलितकन्धराभ्याम् वलितकन्धरैः
चतुर्थीवलितकन्धराय वलितकन्धराभ्याम् वलितकन्धरेभ्यः
पञ्चमीवलितकन्धरात् वलितकन्धराभ्याम् वलितकन्धरेभ्यः
षष्ठीवलितकन्धरस्य वलितकन्धरयोः वलितकन्धराणाम्
सप्तमीवलितकन्धरे वलितकन्धरयोः वलितकन्धरेषु

समास वलितकन्धर

अव्यय ॰वलितकन्धरम् ॰वलितकन्धरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria