Declension table of ?valiṣyat

Deva

NeuterSingularDualPlural
Nominativevaliṣyat valiṣyantī valiṣyatī valiṣyanti
Vocativevaliṣyat valiṣyantī valiṣyatī valiṣyanti
Accusativevaliṣyat valiṣyantī valiṣyatī valiṣyanti
Instrumentalvaliṣyatā valiṣyadbhyām valiṣyadbhiḥ
Dativevaliṣyate valiṣyadbhyām valiṣyadbhyaḥ
Ablativevaliṣyataḥ valiṣyadbhyām valiṣyadbhyaḥ
Genitivevaliṣyataḥ valiṣyatoḥ valiṣyatām
Locativevaliṣyati valiṣyatoḥ valiṣyatsu

Adverb -valiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria