Declension table of ?valiṣyat

Deva

MasculineSingularDualPlural
Nominativevaliṣyan valiṣyantau valiṣyantaḥ
Vocativevaliṣyan valiṣyantau valiṣyantaḥ
Accusativevaliṣyantam valiṣyantau valiṣyataḥ
Instrumentalvaliṣyatā valiṣyadbhyām valiṣyadbhiḥ
Dativevaliṣyate valiṣyadbhyām valiṣyadbhyaḥ
Ablativevaliṣyataḥ valiṣyadbhyām valiṣyadbhyaḥ
Genitivevaliṣyataḥ valiṣyatoḥ valiṣyatām
Locativevaliṣyati valiṣyatoḥ valiṣyatsu

Compound valiṣyat -

Adverb -valiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria