Declension table of ?valiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaliṣyamāṇā valiṣyamāṇe valiṣyamāṇāḥ
Vocativevaliṣyamāṇe valiṣyamāṇe valiṣyamāṇāḥ
Accusativevaliṣyamāṇām valiṣyamāṇe valiṣyamāṇāḥ
Instrumentalvaliṣyamāṇayā valiṣyamāṇābhyām valiṣyamāṇābhiḥ
Dativevaliṣyamāṇāyai valiṣyamāṇābhyām valiṣyamāṇābhyaḥ
Ablativevaliṣyamāṇāyāḥ valiṣyamāṇābhyām valiṣyamāṇābhyaḥ
Genitivevaliṣyamāṇāyāḥ valiṣyamāṇayoḥ valiṣyamāṇānām
Locativevaliṣyamāṇāyām valiṣyamāṇayoḥ valiṣyamāṇāsu

Adverb -valiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria