Declension table of ?valiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaliṣyamāṇam valiṣyamāṇe valiṣyamāṇāni
Vocativevaliṣyamāṇa valiṣyamāṇe valiṣyamāṇāni
Accusativevaliṣyamāṇam valiṣyamāṇe valiṣyamāṇāni
Instrumentalvaliṣyamāṇena valiṣyamāṇābhyām valiṣyamāṇaiḥ
Dativevaliṣyamāṇāya valiṣyamāṇābhyām valiṣyamāṇebhyaḥ
Ablativevaliṣyamāṇāt valiṣyamāṇābhyām valiṣyamāṇebhyaḥ
Genitivevaliṣyamāṇasya valiṣyamāṇayoḥ valiṣyamāṇānām
Locativevaliṣyamāṇe valiṣyamāṇayoḥ valiṣyamāṇeṣu

Compound valiṣyamāṇa -

Adverb -valiṣyamāṇam -valiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria