Declension table of ?valiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaliṣyamāṇaḥ valiṣyamāṇau valiṣyamāṇāḥ
Vocativevaliṣyamāṇa valiṣyamāṇau valiṣyamāṇāḥ
Accusativevaliṣyamāṇam valiṣyamāṇau valiṣyamāṇān
Instrumentalvaliṣyamāṇena valiṣyamāṇābhyām valiṣyamāṇaiḥ valiṣyamāṇebhiḥ
Dativevaliṣyamāṇāya valiṣyamāṇābhyām valiṣyamāṇebhyaḥ
Ablativevaliṣyamāṇāt valiṣyamāṇābhyām valiṣyamāṇebhyaḥ
Genitivevaliṣyamāṇasya valiṣyamāṇayoḥ valiṣyamāṇānām
Locativevaliṣyamāṇe valiṣyamāṇayoḥ valiṣyamāṇeṣu

Compound valiṣyamāṇa -

Adverb -valiṣyamāṇam -valiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria