Declension table of ?valhyamāna

Deva

NeuterSingularDualPlural
Nominativevalhyamānam valhyamāne valhyamānāni
Vocativevalhyamāna valhyamāne valhyamānāni
Accusativevalhyamānam valhyamāne valhyamānāni
Instrumentalvalhyamānena valhyamānābhyām valhyamānaiḥ
Dativevalhyamānāya valhyamānābhyām valhyamānebhyaḥ
Ablativevalhyamānāt valhyamānābhyām valhyamānebhyaḥ
Genitivevalhyamānasya valhyamānayoḥ valhyamānānām
Locativevalhyamāne valhyamānayoḥ valhyamāneṣu

Compound valhyamāna -

Adverb -valhyamānam -valhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria